J 119
6.37a an.adhītya dvijo vedān an.utpādya tathā sutān | 190
6.37c an.iṣṭvā ca-eva yajñaiś ca mokṣam icchan vrajaty adhaḥ || 37 ||

6.2.2. Initiation

O edn 601, O tr. 150
6.38a prājāpatyaṃ nirupya-iṣṭiṃ sarvavedasa.dakṣiṇām | 191
6.38c ātmany agnīn samāropya brāhmaṇaḥ pravrajed gṛhāt || 38 ||
6.39a yo dattvā sarvabhūtebhyaḥ pravrajaty abhayaṃ gṛhāt |
6.39c tasya tejomayā lokā bhavanti brahmavādinaḥ || 39 ||
6.40a yasmād aṇu-api bhūtānāṃ dvijān na-utpadyate bhayam |
6.40c tasya dehād vimuktasya bhayaṃ na-asti kutaś cana || 40 ||
6.41a agārād abhiniṣkrāntaḥ pavitra.upacito muniḥ |
6.41c samupoḍheṣu kāmeṣu nir.apekṣaḥ parivrajet || 41 ||

6.2.3. Mode of Life

O edn 601-603, O tr. 150-151
6.42a eka eva caren nityaṃ siddhyartham asahāyavān |
6.42c siddhim ekasya sampaśyan na jahāti na hīyate || 42 || 192
6.43a an.agnir a.niketaḥ syād grāmam annārtham āśrayet |
6.43c upekṣako '.saṅkusuko munir bhāvasamāhitaḥ || 43 || 193
6.44a kapālaṃ vṛkṣamūlāni kucelam asahāyatā | 194
6.44c samatā ca-eva sarvasminn etat-muktasya lakṣaṇam || 44 ||
6.45a na-abhinandeta maraṇaṃ na-abhinandeta jīvitam |
6.45c kālam eva pratīkṣeta nirveśaṃ bhṛtako yathā || 45 ||
6.46a dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet |
6.46c satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret || 46 ||
  1. 6.37av/ M:
    tathā prajām
  2. 6.38av/ M:
    sārvavedasadakṣiṇām
  3. 6.42cv/ M:
    siddham
  4. 6.43cv/ M:
    a.sāṅkusuko
  5. 6.44av/ M:
    kucailam