6.2.3. Mode of Life

O edn 601-603, O tr. 150-151
6.42a eka eva caren nityaṃ siddhyartham asahāyavān |
6.42c siddhim ekasya sampaśyan na jahāti na hīyate || 42 || 192
6.43a an.agnir a.niketaḥ syād grāmam annārtham āśrayet |
6.43c upekṣako '.saṅkusuko munir bhāvasamāhitaḥ || 43 || 193
6.44a kapālaṃ vṛkṣamūlāni kucelam asahāyatā | 194
6.44c samatā ca-eva sarvasminn etat-muktasya lakṣaṇam || 44 ||
6.45a na-abhinandeta maraṇaṃ na-abhinandeta jīvitam |
6.45c kālam eva pratīkṣeta nirveśaṃ bhṛtako yathā || 45 ||
6.46a dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet |
6.46c satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret || 46 ||
J 120
6.47a ativādāṃs titikṣeta na-avamanyeta kaṃ cana |
6.47c na ca-imaṃ deham āśritya vairaṃ kurvīta kena cit || 47 ||
6.48a kruddhyantaṃ na pratikrudhyed ākruṣṭaḥ kuśalaṃ vadet |
6.48c saptadvārāvakīrṇāṃ ca na vācam anṛtāṃ vadet || 48 ||
6.49a adhyātma.ratir āsīno nir.apekṣo nir.āmiṣaḥ |
6.49c ātmanā-eva sahāyena sukhārthī vicared iha || 49 ||
  1. 6.42cv/ M:
    siddham
  2. 6.43cv/ M:
    a.sāṅkusuko
  3. 6.44av/ M:
    kucailam