J 120
6.47a ativādāṃs titikṣeta na-avamanyeta kaṃ cana |
6.47c na ca-imaṃ deham āśritya vairaṃ kurvīta kena cit || 47 ||
6.48a kruddhyantaṃ na pratikrudhyed ākruṣṭaḥ kuśalaṃ vadet |
6.48c saptadvārāvakīrṇāṃ ca na vācam anṛtāṃ vadet || 48 ||
6.49a adhyātma.ratir āsīno nir.apekṣo nir.āmiṣaḥ |
6.49c ātmanā-eva sahāyena sukhārthī vicared iha || 49 ||

6.2.4. Begging and Food

O edn 603-606, O tr. 151
6.50a na ca-utpāta.nimittābhyāṃ na nakṣatra.aṅgavidyayā |
6.50c na-anuśāsana.vādābhyāṃ bhikṣāṃ lipseta karhi cit || 50 ||
6.51a na tāpasair brāhmaṇair vā vayobhir api vā śvabhiḥ |
6.51c ākīrṇaṃ bhikṣukair vā-anyair agāram upasaṃvrajet || 51 ||
6.52a kḷpta.keśa.nakha.śmaśruḥ pātrī daṇḍī kusumbhavān |
6.52c vicaren niyato nityaṃ sarvabhūtāny a.pīḍayan || 52 ||
6.53a ataijasāni pātrāṇi tasya syur nir.vraṇāni ca |
6.53c teṣām adbhiḥ smṛtaṃ śaucaṃ camasānām iva-adhvare || 53 ||
6.54a alābuṃ dārupātraṃ ca mṛṇmayaṃ vaidalaṃ tathā |
6.54c etāṇi yatipātrāṇi manuḥ svāyambhuvo 'bravīt || 54 ||
6.55a ekakālaṃ cared bhaikṣaṃ na prasajjeta vistare |
6.55c bhaikṣe prasakto hi yatir viṣayeṣv api sajjati || 55 ||
6.56a vi.dhūme sanna.musale vy.aṅgāre bhuktavaj.jane |
6.56c vṛtte śarāvasampāte bhikṣāṃ nityaṃ yatiś caret || 56 ||