J 121
6.57a alābhe na viṣadī syāt-lābhe ca-eva na harṣayet |
6.57c prāṇayātrika.mātraḥ syāt-mātrāsaṅgād vinirgataḥ || 57 ||
6.58a abhipūjitalābhāṃs tu jugupseta-eva sarvaśaḥ |
6.58c abhipūjitalābhaiś ca yatir mukto 'pi badhyate || 58 ||
6.59a alpānnābhyavahāreṇa rahaḥsthāna.āsanena ca |
6.59c hriyamāṇāni viṣayair indriyāṇi nivartayet || 59 ||
6.60a indriyāṇāṃ nirodhena rāga.dveśa.kṣayeṇa ca |
6.60c ahiṃsayā ca bhūtānām amṛtatvāya kalpate || 60 ||

6.2.5. Yogic Meditation

O edn 606-610, O tr. 151-153
6.61a avekṣeta gatīr nṝṇāṃ karmadoṣa.samudbhavāḥ |
6.61c niraye ca-eva patanaṃ yātanāś ca yamakṣaye || 61 ||
6.62a viprayogaṃ priyaiś ca-eva saṃyogaṃ ca tathā-apriyaiḥ |
6.62c jarayā ca-abhibhavanaṃ vyādhibhiś ca-upapīḍanaṃ || 62 ||
6.63a dehād utkramaṇaṃ ca-aṣmāt punar garbhe ca sambhavam |
6.63c yonikoṭisahasreṣu sṛtīś ca-asya-antarātmanaḥ || 63 ||
6.64a adharma.prabhavaṃ ca-eva duḥkhayogaṃ śarīriṇām |
6.64c dharmārtha.prabhavaṃ ca-eva sukhasaṃyogam akṣayam || 64 ||
6.65a sūkṣmatāṃ ca-anvavekṣeta yogena paramātmanaḥ |
6.65c deheṣu ca samutpattim uttameṣv adhameṣu ca || 65 || 195

6.2.5.1. Conduct

O edn 607, O tr. 151-152
6.66a dūṣito 'pi cared dharmaṃ yatra tatra-āśrame rataḥ | 196
6.66c samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam || 66 ||
  1. 6.65cv/ M:
    deheṣu caivopapattim
  2. 6.66av/ M:
    bhūṣito 'pi