6.2.5.1. Conduct

O edn 607, O tr. 151-152
6.66a dūṣito 'pi cared dharmaṃ yatra tatra-āśrame rataḥ | 196
6.66c samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam || 66 ||
J 122
6.67a phalaṃ katakavṛkṣasya yady apy ambuprasādakam |
6.67c na nāmagrahaṇād eva tasya vāri prasīdati || 67 ||
6.68a saṃrakṣaṇārthaṃ jantūnāṃ rātrāv ahani vā sadā |
6.68c śarīrasya-atyaye ca-eva samīkṣya vasudhāṃ caret || 68 ||
6.69a ahnā rātryā ca yāñ jantūn hinasty ajñānato yatiḥ |
6.69c teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān ṣaḍ ācaret || 69 ||
  1. 6.66av/ M:
    bhūṣito 'pi