J 122
6.67a phalaṃ katakavṛkṣasya yady apy ambuprasādakam |
6.67c na nāmagrahaṇād eva tasya vāri prasīdati || 67 ||
6.68a saṃrakṣaṇārthaṃ jantūnāṃ rātrāv ahani vā sadā |
6.68c śarīrasya-atyaye ca-eva samīkṣya vasudhāṃ caret || 68 ||
6.69a ahnā rātryā ca yāñ jantūn hinasty ajñānato yatiḥ |
6.69c teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān ṣaḍ ācaret || 69 ||

6.2.5.2. Breath Control

O edn 607-608, O tr. 152
6.70a prāṇāyāmā brāhmaṇasya trayo 'pi vidhivat kṛtāḥ |
6.70c vyāhṛti.praṇavair yuktā vijñeyaṃ paramaṃ tapaḥ || 70 ||
6.71a dahyante dhmāyamānānāṃ dhātūnāṃ hi yathā malāḥ |
6.71c tathā-indriyāṇāṃ dahyante doṣāḥ prāṇasya nigrahāt || 71 ||

6.2.5.3. Meditation

O edn 608, O tr. 152
6.72a prāṇāyamair dahed doṣān dhāraṇābhiś ca kilbiṣam |
6.72c pratyāhāreṇa saṃsargān dhyānena-an.īśvarān guṇān || 72 ||
6.73a uccāvaceṣu bhūteṣu durjñeyām akṛta.ātmabhiḥ |
6.73c dhyānayogena sampaśyed gatim asya-antarātmanaḥ || 73 ||
6.74a samyagdarśanasampannaḥ karmabhir na nibadhyate |
6.74c darśanena vihīnas tu saṃsāraṃ pratipadyate || 74 ||
6.75a ahiṃsayā-indriya.a.saṅgair vaidikaiś ca-eva karmabhiḥ |
6.75c tapasaś caraṇaiś ca-ugraiḥ sādhayanti-iha tatpadam || 75 ||

6.2.5.4. Meditation on the Body

O edn 608-609, O tr. 152
6.76a asthi.sthūṇaṃ snāyuyutaṃ māṃsa.śoṇita.lepanam |
6.76c carmāvanaddhaṃ dur.gandhi pūrṇaṃ mūtra.purīṣayoḥ || 76 ||