J 124

6.3. Vedic Retiree

O edn 610-612, O tr. 153

6.3.1. Superiority of the Householder

O edn 610, O tr. 153
6.87a brahmacārī gṛhasthaś ca vānaprastho yatis tathā |
6.87c ete gṛhastha.prabhavāś catvāraḥ pṛthag āśramāḥ || 87 ||
6.88a sarve 'pi kramaśas tv ete yathāśāstraṃ niṣevitāḥ |
6.88c yathā.ukta.kāriṇaṃ vipraṃ nayanti paramāṃ gatim || 88 ||
6.89a sarveṣām api ca-eteṣāṃ veda.smṛtividhānataḥ | 197
6.89c gṛhastha ucyate śreṣṭhaḥ sa trīn etān bibharti hi || 89 ||
6.90a yathā nadī.nadāḥ sarve sāgare yānti saṃsthitim |
6.90c tathā-eva-āśramiṇaḥ sarve gṛhasthe yānti saṃsthitim || 90 ||

6.3.2. The Ten-Point Law

O edn 611, O tr. 153
6.91a caturbhir api ca-eva-etair nityam āśramibhir dvijaiḥ |
6.91c daśa.lakṣaṇako dharmaḥ sevitavyaḥ prayatnataḥ || 91 ||
6.92a dhṛtiḥ kṣamā damo 'steyaṃ śaucam indriyanigrahaḥ |
6.92c dhīr vidyā satyam akrodho daśakaṃ dharmalakṣaṇam || 92 ||
6.93a daśa lakṣaṇāni dharmasya ye viprāḥ samadhīyate |
6.93c adhītya ca-anuvartante te yānti paramāṃ gatim || 93 ||

6.3.3. Retirement

O edn 611-612, O tr. 153
6.94a daśa.lakṣaṇakaṃ dharmam anutiṣṭhan samāhitaḥ |
6.94c vedāntaṃ vidhivat-śrutvā sannyased an.ṛṇo dvijaḥ || 94 ||
6.95a sannyasya sarvakarmāṇi karmadoṣān apānudan |
6.95c niyato vedam abhyasya putraiśvarye sukhaṃ vaset || 95 ||
  1. 6.89av/ M:
    veda.śrutividhānataḥ