J 126

Chapter 7

O edn 613-654, O tr. 154-166

7.1. The Law for the King

O edn 613-654, O tr. 154-166
7.01a rājadharmān pravakṣyāmi yathāvṛtto bhaven nṛpaḥ |
7.01c sambhavaś ca yathā tasya siddhiś ca paramā yathā || 1 ||

7.1.1. Origin of the King

O edn 613-618, O tr. 154-155
7.02a brāhmaṃ prāptena saṃskāraṃ kṣatriyeṇa yathāvidhi |
7.02c sarvasya-asya yathānyāyaṃ kartavyaṃ parirakṣaṇam || 2 ||
7.03a a.rājake hi loke 'smin sarvato vidruto bhayāt |
7.03c rakṣārtham asya sarvasya rājānam asṛjat prabhuḥ || 3 ||
7.04a indra.anila.yama.arkāṇām agneś ca varuṇasya ca |
7.04c candra.vitteśayoś ca-eva mātrā nirhṛtya śāśvatīḥ || 4 ||
7.05a yasmād eṣāṃ surendrāṇāṃ mātrābhyo nirmito nṛpaḥ |
7.05c tasmād abhibhavaty eṣa sarvabhūtāni tejasā || 5 ||
7.06a tapaty ādityavac ca-eṣa cakṣūṃṣi ca manāṃsi ca |
7.06c na ca-enaṃ bhuvi śaknoti kaś cid apy abhivīkṣitum || 6 ||