J 127
7.07a so 'gnir bhavati vāyuś ca so 'rkaḥ somaḥ sa dharmarāṭ |
7.07c sa kuberaḥ sa varuṇaḥ sa mahendraḥ prabhāvataḥ || 7 || 198
7.08a bālo 'pi na-avamāntavyo manuṣya iti bhūmipaḥ |
7.08c mahatī devatā hy eṣā nararūpeṇa tiṣṭhati || 8 ||
7.09a ekam eva dahaty agnir naraṃ durupasarpiṇam |
7.09c kulaṃ dahati rājā-agniḥ sa.paśu.dravyasañcayam || 9 ||
7.10a kāryaṃ so 'vekṣya śaktiṃ ca deśa.kālau ca tattvataḥ |
7.10c kurute dharmasiddhyarthaṃ viśvarūpaṃ punaḥ punaḥ || 10 ||
7.11a yasya prasāde padmā śrīr vijayaś ca parākrame |
7.11c mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ || 11 ||
7.12a taṃ yas tu dveṣṭi sammohāt sa vinaśyaty asaṃśayam |
7.12c tasya hy āśu vināśāya rājā prakurute manaḥ || 12 ||
7.13a tasmād dharmaṃ yam iṣṭeṣu sa vyavasyen narādhipaḥ |
7.13c aniṣṭaṃ ca-apy aniṣṭeṣu taṃ dharmaṃ na vicālayet || 13 ||

7.1.1.1. Punishment

O edn 615-617, O tr. 154-155
7.14a tasyārthe sarvabhūtānāṃ goptāraṃ dharmam ātmajam | 199
7.14c brahmatejomayaṃ daṇḍam asṛjat pūrvam īśvaraḥ || 14 ||
7.15a tasya sarvāṇi bhūtāni sthāvarāṇi carāṇi ca |
7.15c bhayād bhogāya kalpante svadharmāt-na calanti ca || 15 ||
7.16a taṃ deśa.kālau śaktiṃ ca vidyāṃ ca-avekṣya tattvataḥ |
7.16c yathārhataḥ sampraṇayen nareṣv anyāya.vartiṣu || 16 ||
  1. 7.07cv/ M:
    sa ca-indraḥ svaprabhāvataḥ
  2. 7.14av/ M:
    tadarthaṃ