J 150

Chapter 8

O edn 659-745, O tr. 167-189

8.1. The Justice System

O edn 659-745, O tr. 167-189

8.1.1. Court

O edn 659, O tr. 167
8.01a vyavahārān didṛkṣus tu brāhmaṇaiḥ saha pārthivaḥ |
8.01c mantrajñair mantribhiś ca-eva vinītaḥ praviśet sabhām || 1 ||
8.02a tatra-āsīnaḥ sthito vā-api pāṇim udyamya dakṣiṇam |
8.02c vinīta.veṣa.ābharaṇaḥ paśyet kāryāṇi kāryiṇām || 2 ||
8.03a pratyahaṃ deśadṛṣṭaiś ca śāstradṛṣṭaiś ca hetubhiḥ |
8.03c aṣṭādaśasu mārgeṣu nibaddhāni pṛthak pṛthak || 3 ||

8.1.2. Grounds for Litigation

O edn 659-660, O tr. 167
8.04a teṣām ādyam ṛṇādānaṃ nikṣepo 'svāmivikrayaḥ |
8.04c sambhūya ca samutthānaṃ dattasya-anapakarma ca || 4 ||
8.05a vetanasya-eva cādānaṃ saṃvidaś ca vyatikramaḥ |
8.05c kraya.vikrayānuśayo vivādaḥ svāmi.pālayoḥ || 5 ||
8.06a sīmāvivādadharmaś ca pāruṣye daṇḍavācike |
8.06c steyaṃ ca sāhasaṃ ca-eva strīsaṅgrahaṇam eva ca || 6 ||
8.07a strī.pundharmo vibhāgaś ca dyūtam āhvaya eva ca |
8.07c padāny aṣṭādaśa-etāni vyavahārasthitāv iha || 7 ||