8.1.3.2. Pursuit of Justice

O edn 661-662, O tr. 167-168
8.12a dharmo viddhas tv adharmeṇa sabhāṃ yatra-upatiṣṭhate |
8.12c śalyaṃ ca-asya na kṛntanti viddhās tatra sabhāsadaḥ || 12 ||
8.13a sabhāṃ vā na praveṣṭavyaṃ vaktavyaṃ vā samañjasam | 230
8.13c abruvan vibruvan vā-api naro bhavati kilbiṣī || 13 ||
8.14a yatra dharmo hy adharmeṇa satyaṃ yatra-anṛtena ca |
8.14c hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ || 14 ||
8.15a dharma eva hato hanti dharmo rakṣati rakṣitaḥ |
8.15c tasmād dharmo na hantavyo mā no dharmo hato 'vadhīt || 15 || 231
8.16a vṛṣo hi bhagavān dharmas tasya yaḥ kurute hy alam | 232
8.16c vṛṣalaṃ taṃ vidur devās tasmād dharmaṃ na lopayet || 16 ||
8.17a eka eva suhṛd dharmo nidhāne 'py anuyāti yaḥ |
8.17c śarīreṇa samaṃ nāśaṃ sarvam anyadd hi gacchati || 17 ||
J 152
8.18a pādo 'dharmasya kartāraṃ pādaḥ sākṣiṇam ṛcchati |
8.18c pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati || 18 ||
8.19a rājā bhavaty an.enās tu mucyante ca sabhāsadaḥ |
8.19c eno gacchati kartāraṃ nindā.arho yatra nindyate || 19 ||
  1. 8.13av/ M:
    sabhā vā na praveṣṭavyā
  2. 8.15cv/ M:
    vadhīt
  3. 8.16av/ M:
    tv alam