J 152
8.18a pādo 'dharmasya kartāraṃ pādaḥ sākṣiṇam ṛcchati |
8.18c pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati || 18 ||
8.19a rājā bhavaty an.enās tu mucyante ca sabhāsadaḥ |
8.19c eno gacchati kartāraṃ nindā.arho yatra nindyate || 19 ||

8.1.3.3. Excursus: Śūdras as Legal Interpreters

O edn 662, O tr. 168
8.20a jātimātra.upajīvī vā kāmaṃ syād brāhmaṇabruvaḥ |
8.20c dharmapravaktā nṛpater na śūdraḥ kathaṃ cana || 20 ||
8.21a yasya śūdras tu kurute rājño dharmavivecanam |
8.21c tasya sīdati tad rāṣṭraṃ paṅke gaur iva paśyataḥ || 21 ||
8.22a yad rāṣṭraṃ śūdra.bhūyiṣṭhaṃ nāstikākrāntam a.dvijam |
8.22c vinaśyaty āśu tat kṛtsnaṃ durbhikṣa.vyādhipīḍitam || 22 ||

8.1.3.4. Judicial Conduct and Reasoning-I

O edn 662-663, O tr. 168
8.23a dharmāsanam adhiṣṭhāya saṃvīta.aṅgaḥ samāhitaḥ |
8.23c praṇamya lokapālebhyaḥ kāryadarśanam ārabhet || 23 ||
8.24a artha.anarthāv ubhau buddhvā dharma.adharmau ca kevalau |
8.24c varṇakrameṇa sarvāṇi paśyet kāryāṇi kāryiṇām || 24 ||
8.25a bāhyair vibhāvayet-liṅgair bhāvam antargataṃ nṛṇām |
8.25c svara.varṇa.iṅgita.ākāraiś cakṣuṣā ceṣṭitena ca || 25 ||
8.26a ākārair iṅgitair gatyā ceṣṭayā bhāṣitena ca |
8.26c netra.vaktravikāraiś ca gṛhyate 'ntargataṃ manaḥ || 26 ||

8.1.3.5. Excursus: Property and Minors and Women

O edn 663, O tr. 168
8.27a bāladāya.ādikaṃ rikthaṃ tāvad rājā-anupālayet |
8.27c yāvat sa syāt samāvṛtto yāvat-ca-atīta.śaiśavaḥ] || 27 || 233
  1. 8.27cv/ M:
    yāvad vā-atīta.śaiśavaḥ