J 151
8.08a eṣu sthāneṣu bhūyiṣṭhaṃ vivādaṃ caratāṃ nṛṇām |
8.08c dharmaṃ śāśvatam āśritya kuryāt kāryavinirṇayam || 8 ||

8.1.3. Legal Proceedings

O edn 660-666, O tr. 167-169

8.1.3.1. Judges

O edn 660, O tr. 167
8.09a yadā svayaṃ na kuryāt tu nṛpatiḥ kāryadarśanam |
8.09c tadā niyuñjyād vidvāṃsaṃ brāhmaṇaṃ kāryadarśane || 9 ||
8.10a so 'sya kāryāṇi sampaśyet sabhyair eva tribhir vṛtaḥ |
8.10c sabhām eva praviśya-agryām āsīnaḥ sthita eva vā || 10 ||
8.11a yasmin deśe niṣīdanti viprā vedavidas trayaḥ |
8.11c rājñaś ca-adhikṛto vidvān brahmaṇas tāṃ sabhāṃ viduḥ || 11 ||

8.1.3.2. Pursuit of Justice

O edn 661-662, O tr. 167-168
8.12a dharmo viddhas tv adharmeṇa sabhāṃ yatra-upatiṣṭhate |
8.12c śalyaṃ ca-asya na kṛntanti viddhās tatra sabhāsadaḥ || 12 ||
8.13a sabhāṃ vā na praveṣṭavyaṃ vaktavyaṃ vā samañjasam | 230
8.13c abruvan vibruvan vā-api naro bhavati kilbiṣī || 13 ||
8.14a yatra dharmo hy adharmeṇa satyaṃ yatra-anṛtena ca |
8.14c hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ || 14 ||
8.15a dharma eva hato hanti dharmo rakṣati rakṣitaḥ |
8.15c tasmād dharmo na hantavyo mā no dharmo hato 'vadhīt || 15 || 231
8.16a vṛṣo hi bhagavān dharmas tasya yaḥ kurute hy alam | 232
8.16c vṛṣalaṃ taṃ vidur devās tasmād dharmaṃ na lopayet || 16 ||
8.17a eka eva suhṛd dharmo nidhāne 'py anuyāti yaḥ |
8.17c śarīreṇa samaṃ nāśaṃ sarvam anyadd hi gacchati || 17 ||
  1. 8.13av/ M:
    sabhā vā na praveṣṭavyā
  2. 8.15cv/ M:
    vadhīt
  3. 8.16av/ M:
    tv alam