J 193

Chapter 9

O edn 746-809, O tr. 190-207

9.1. The Justice System (cont.

O edn 746-807, O tr. 190-206

9.1.1. Grounds of Litigation-XVI Law Concerning Husband and Wife

O edn 746-765, O tr. 190-195
9.01a puruṣasya striyāś ca-eva dharme vartmani tiṣṭhatoḥ | 287
9.01c saṃyoge viprayoge ca dharmān vakṣyāmi śāśvatān || 1 ||

9.1.1.1. Guarding the Wife

O edn 746-750, O tr. 190-191
9.02a asvatantrāḥ striyaḥ kāryāḥ puruṣaiḥ svair divā.niśam |
9.02c viṣayeṣu ca sajjantyaḥ saṃsthāpyā ātmano vaśe || 2 ||
9.03a pitā rakṣati kaumāre bhartā rakṣati yauvane |
9.03c rakṣanti sthavire putrā na strī svātantryam arhati || 3 ||
9.04a kāle '.dātā pitā vācyo vācyaś ca-an.upayan patiḥ |
9.04c mṛte bhartari putras tu vācyo mātur arakṣitā || 4 ||
9.05a sūkṣmebhyo 'pi prasaṅgebhyaḥ striyo rakṣyā viśeṣataḥ | 288
9.05c dvayor hi kulayoḥ śokam āvaheyur a.rakṣitāḥ || 5 ||
9.06a imaṃ hi sarvavarṇānāṃ paśyanto dharmam uttamam |
9.06c yatante rakṣituṃ bhāryāṃ bhartāro durbalā api || 6 ||
9.07a svāṃ prasūtiṃ caritraṃ ca kulam ātmānam eva ca |
9.07c svaṃ ca dharmaṃ prayatnena jāyāṃ rakṣan hi rakṣati || 7 ||
  1. 9.01av/ M:
    dharmye
  2. 9.05av/ M:
    striyā