J 194
9.08a patir bhāryāṃ sampraviśya garbho bhūtvā-iha jāyate |
9.08c jāyāyās tadd hi jāyātvaṃ yad asyāṃ jāyate punaḥ || 8 ||
9.09a yādṛśaṃ bhajate hi strī sutaṃ sūte tathāvidham |
9.09c tasmāt prajāviśuddhi.arthaṃ striyaṃ rakṣet prayatnataḥ || 9 ||
9.10a na kaś cid yoṣitaḥ śaktaḥ prasahya parirakṣitum |
9.10c etair upāyayogais tu śakyās tāḥ parirakṣitum || 10 ||
9.11a arthasya saṅgrahe ca-enāṃ vyaye ca-eva niyojayet |
9.11c śauce dharme 'nnapaktyāṃ ca pāriṇāhyasya vekṣaṇe || 11 ||
9.12a a.rakṣitā gṛhe ruddhāḥ puruṣair āptakāribhiḥ |
9.12c ātmānam ātmanā yās tu rakṣeyus tāḥ surakṣitāḥ || 12 ||
9.13a pānaṃ durjanasaṃsargaḥ patyā ca viraho 'ṭanam |
9.13c svapno 'nyagehavāsaś ca nārīsandūṣaṇāni ṣaṭ || 13 ||
9.14a na-etā rūpaṃ parīkṣante na-āsāṃ vayasi saṃsthitiḥ |
9.14c surūpaṃ vā virūpaṃ vā pumān ity eva bhuñjate || 14 ||
9.15a pauṃścalyāc calacittāc ca naisnehyāc ca svabhāvataḥ | 289
9.15c rakṣitā yatnato 'pi-iha bhartṛṣv etā vikurvate || 15 ||
9.16a evaṃ svabhāvaṃ jñātvā-āsāṃ prajāpatinisargajam |
9.16c paramaṃ yatnam ātiṣṭhet puruṣo rakṣaṇaṃ prati || 16 ||
9.17a śayyā.āsanam alaṅkāraṃ kāmaṃ krodham anārjavam | 290
9.17c drohabhāvaṃ kucaryāṃ ca strībhyo manur akalpayat || 17 || 291
  1. 9.15av/ M:
    naiḥsnehyāc
  2. 9.17av/ M:
    anāryatām
  3. 9.17cv/ M:
    drogdhṛbhāvaṃ