J 226

9.2. Rules of Action for Vaiśyas and Śūdras

O edn 807-809, O tr. 207

9.2.1. Rules for Vaiśyas

O edn 807-808, O tr. 207
9.326a vaiśyas tu kṛta.saṃskāraḥ kṛtvā dāraparigraham |
9.326c vārtāyāṃ nityayuktaḥ syāt paśūnāṃ ca-eva rakṣaṇe || 326 ||
9.327a prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn |
9.327c brāhmaṇāya ca rājñe ca sarvāḥ paridade prajāḥ || 327 ||
9.328a na ca vaiśyasya kāmaḥ syān na rakṣeyaṃ paśūn iti |
9.328c vaiśye ca-icchati na-anyena rakṣitavyāḥ kathaṃ cana || 328 ||
9.329a maṇi.muktā.pravālānāṃ lohānāṃ tāntavasya ca |
9.329c gandhānāṃ ca rasānāṃ ca vidyād argha.bala.abalam || 329 ||
9.330a bījānām uptivid-ca syāt kṣetradoṣa.guṇasya ca |
9.330c mānayogaṃ ca jānīyāt tulāyogāṃś ca sarvaśaḥ || 330 ||
9.331a sāra.asāraṃ ca bhāṇḍānāṃ deśānāṃ ca guṇa.aguṇān |
9.331c lābha.alābhaṃ ca paṇyānāṃ paśūnāṃ parivardhanam || 331 ||
9.332a bhṛtyānāṃ ca bhṛtiṃ vidyād bhāṣāś ca vividhā nṛṇāṃ |
9.332c dravyāṇāṃ sthāna.yogāṃś ca kraya.vikrayam eva ca || 332 ||
9.333a dharmeṇa ca dravyavṛddhāv ātiṣṭhed yatnam uttamam |
9.333c dadyāc ca sarvabhūtānām annam eva prayatnataḥ || 333 ||

9.2.2. Rules for Śūdras

O edn 808-809, O tr. 207
9.334a viprāṇāṃ vedaviduṣāṃ gṛhasthānāṃ yaśasvinām |
9.334c śuśrūṣā-eva tu śūdrasya dharmo naiśreyasaḥ paraḥ || 334 || 328
  1. 9.334cv/ K:
    param