J 1

Chapter 1

O edn 383-402, O tr. 87-93

1.1. Prologue

O edn 383-384, O tr. 87
1.01a manum ekāgram āsīnam abhigamya maharṣayaḥ |
1.01c pratipūjya yathānyāyam idaṃ vacanam abruvan || 1 ||
1.02a bhagavan sarvavarṇānāṃ yathāvad anupūrvaśaḥ |
1.02c antaraprabhavānāṃ ca dharmān no vaktum arhasi || 2 ||
1.03a tvam eko hy asya sarvasya vidhānasya svayambhuvaḥ |
1.03c acintyasya-aprameyasya kāryatattvārthavit prabho || 3 ||
1.04a sa taiḥ pṛṣṭas tathā samyag amita.ojā mahātmabhiḥ |
1.04c pratyuvāca-arcya tān sarvān maharṣīn-śrūyatām iti || 4 ||

1.2. Creation

O edn 384-388, O tr. 87-88
1.05a āsīd idam tamobhūtam a.prajñātam a.lakṣaṇam |
1.05c a.pratarkyam a.vijñeyaṃ prasuptam iva sarvataḥ || 5 ||
1.06a tataḥ svayambhūr bhagavān avyakto vyañjayann idam |
1.06c mahābhūtādi vṛtta.ojāḥ prādur āsīt tamonudaḥ || 6 ||