J 2
1.07a yo 'sāv atīndriyagrāhyaḥ sūkṣmo 'vyaktaḥ sanātanaḥ |
1.07c sarvabhūtamayo 'cintyaḥ sa eva svayam udbabhau || 7 || 1
1.08a so 'bhidhyāya śarīrāt svāt sisṛkṣur vividhāḥ prajāḥ |
1.08c apa eva sasarja-ādau tāsu vīryam avāsṛjat || 8 ||
1.09a tad aṇḍam abhavadd haimaṃ sahasrāṃśusama.prabham |
1.09c tasmiñ jajñe svayaṃ brahmā sarvalokapitāmahaḥ || 9 ||
1.10a āpo narā iti proktā āpo vai narasūnavaḥ |
1.10c tā yad asyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ || 10 ||
1.11a yat tat kāraṇam avyaktaṃ nityaṃ sad.asad.ātmakaṃ |
1.11c tad.visṛṣṭaḥ sa puruṣo loke brahmā-iti kīrtyate || 11 ||
1.12a tasminn aṇḍe sa bhagavān uṣitvā parivatsaram |
1.12c svayam evātmano dhyānāt tad aṇḍam akarod dvidhā || 12 ||
1.13a tābhyāṃ sa śakalābhyāṃ ca divaṃ bhūmiṃ ca nirmame |
1.13c madhye vyoma diśaś ca-aṣṭāv apāṃ sthānaṃ ca śāśvataṃ || 13 ||
1.14a udbabarha-ātmanaś ca-eva manaḥ sad.asad.ātmakam |
1.14c manasaś ca-apy ahaṅkāram abhimantāram īśvaram || 14 || 2
1.15a mahāntam eva ca-ātmānaṃ sarvāṇi tri.guṇāni ca |
1.15c viṣayāṇāṃ grahītṝṇi śanaiḥ pañca.indriyāṇi ca || 15 ||
1.16a teṣāṃ tv avayavān sūkṣmān ṣaṇṇām apy amita.ojasām |
1.16c sanniveśya-ātmamātrāsu sarvabhūtāni nirmame || 16 || 3
  1. 1.07cv/ M:
    sa eṣa
  2. 1.14cv/ M:
    ahaṅkāram
  3. 1.16cv/ M:
    sanniveśya