J 3
1.17a yan mūrti.avayavāḥ sūkṣmās tāni-imāny āśrayanti ṣaṭ |
1.17c tasmāt-śarīram ity āhus tasya mūrtiṃ manīṣiṇaḥ || 17 ||
1.18a tad āviśanti bhūtāni mahānti saha karmabhiḥ |
1.18c manaś ca-avayavaiḥ sūkṣmaiḥ sarvabhūtakṛd avyayam || 18 ||
1.19a teṣām idaṃ tu saptānāṃ puruṣāṇāṃ mahā.ojasām |
1.19c sūkṣmābhyo mūrtimātrābhyaḥ sambhavaty avyayād vyayam || 19 ||
1.20a ādyādyasya guṇaṃ tv eṣām avāpnoti paraḥ paraḥ |
1.20c yo yo yāvatithaś ca-eṣāṃ sa sa tāvad guṇaḥ smṛtaḥ || 20 ||
1.21a sarveṣāṃ tu sa nāmāni karmāṇi ca pṛthak pṛthak |
1.21c vedaśabdebhya eva-ādau pṛthak saṃsthāś ca nirmame || 21 ||
1.22a karmātmanāṃ ca devānāṃ so 'sṛjat prāṇināṃ prabhuḥ |
1.22c sādhyānāṃ ca gaṇaṃ sūkṣmaṃ yajñaṃ ca-eva sanātanam || 22 ||
1.23a agni.vāyu.ravibhyas tu trayaṃ brahma sanātanam |
1.23c dudoha yajñasiddhi.artham ṛc.yajus.sāma.lakṣaṇam || 23 ||
1.24a kālaṃ kālavibhaktīś ca nakṣatrāṇi grahāṃs tathā |
1.24c saritaḥ sāgarān-śailān samāni viṣamāni ca || 24 ||
1.25a tapo vācaṃ ratiṃ ca-eva kāmaṃ ca krodham eva ca |
1.25c sṛṣṭiṃ sasarja ca-eva-imāṃ sraṣṭum icchann imāḥ prajāḥ || 25 ||
1.26a karmaṇāṃ ca vivekārthaṃ dharma.adharmau vyavecayat | 4
1.26c dvandvair ayojayac ca-imāḥ sukha.duḥkhādibhiḥ prajāḥ || 26 ||
  1. 1.26av/ K:
    vivekāya