1.3. Excursus: Second Account of Creation

O edn 388-390, O tr. 88-89
1.32a dvidhā kṛtvā-ātmano deham ardhena puruṣo 'bhavat |
1.32c ardhena nārī tasyāṃ sa virājam asṛjat prabhuḥ || 32 ||
1.33a tapas taptvā-asṛjad yaṃ tu sa svayaṃ puruṣo virāṭ |
1.33c taṃ māṃ vitta-asya sarvasya sraṣṭāraṃ dvijasattamāḥ || 33 ||
1.34a ahaṃ prajāḥ sisṛkṣus tu tapas taptvā su.duścaram |
1.34c patīn prajānām asṛjaṃ maharṣīn ādito daśa || 34 ||
1.35a marīcim atri.aṅgirasau pulastyaṃ pulahaṃ kratum |
1.35c pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradam eva ca || 35 ||
1.36a ete manūṃs tu saptān yān asṛjan bhūritejasaḥ |
1.36c devān devanikāyāṃś ca maharṣīṃś ca-amita.ojasaḥ || 36 ||
J 5
1.37a yakṣa.rakṣas.piśācāṃś ca gandharva.apsaraso 'surān |
1.37c nāgān sarpān suparṇāṃś ca pitṝṇāṃś ca pṛthaggaṇam || 37 || 5
1.38a vidyuto 'śani.meghāṃś ca rohita.indradhanūṃṣi ca |
1.38c ulkā.nirghāta.ketūṃś ca jyotīṃṣy uccāvacāni ca || 38 ||
1.39a kinnarān vānarān matsyān vividhāṃś ca vihaṅgamān |
1.39c paśūn mṛgān manuṣyāṃś ca vyālāṃś ca-ubhayatodataḥ || 39 ||
1.40a kṛmi.kīṭa.pataṅgāṃś ca yūkā.makṣika.matkuṇam |
1.40c sarvaṃ ca daṃśa.maśakaṃ sthāvaraṃ ca pṛthagvidham || 40 ||
1.41a evam etair idaṃ sarvaṃ mad.niyogān mahātmabhiḥ |
1.41c yathākarma tapoyogāt sṛṣṭaṃ sthāvara.jaṅgamam || 41 ||
  1. 1.37cv/ M:
    pitṝṇāṃ