J 4
1.27a aṇvyo mātrā vināśinyo daśārdhānāṃ tu yāḥ smṛtāḥ |
1.27c tābhiḥ sārdham idaṃ sarvaṃ sambhavaty anupūrvaśaḥ || 27 ||
1.28a yaṃ tu karmaṇi yasmin sa nyayuṅkta prathamaṃ prabhuḥ |
1.28c sa tad eva svayaṃ bheje sṛjyamānaḥ punaḥ punaḥ || 28 ||
1.29a hiṃsra.ahiṃsre mṛdu.krūre dharma.adharmāv ṛta.an.ṛte |
1.29c yad yasya so 'dadhāt sarge tat tasya svayam āviśat || 29 ||
1.30a yathā-ṛtu.liṅgāny ṛtavaḥ svayam eva-ṛtuparyaye |
1.30c svāni svāny abhipadyante tathā karmāṇi dehinaḥ || 30 ||
1.31a lokānāṃ tu vivṛddhi.arthaṃ mukha.bāhu.ūru.pādataḥ |
1.31c brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdraṃ ca niravartayat || 31 ||

1.3. Excursus: Second Account of Creation

O edn 388-390, O tr. 88-89
1.32a dvidhā kṛtvā-ātmano deham ardhena puruṣo 'bhavat |
1.32c ardhena nārī tasyāṃ sa virājam asṛjat prabhuḥ || 32 ||
1.33a tapas taptvā-asṛjad yaṃ tu sa svayaṃ puruṣo virāṭ |
1.33c taṃ māṃ vitta-asya sarvasya sraṣṭāraṃ dvijasattamāḥ || 33 ||
1.34a ahaṃ prajāḥ sisṛkṣus tu tapas taptvā su.duścaram |
1.34c patīn prajānām asṛjaṃ maharṣīn ādito daśa || 34 ||
1.35a marīcim atri.aṅgirasau pulastyaṃ pulahaṃ kratum |
1.35c pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradam eva ca || 35 ||
1.36a ete manūṃs tu saptān yān asṛjan bhūritejasaḥ |
1.36c devān devanikāyāṃś ca maharṣīṃś ca-amita.ojasaḥ || 36 ||