1.4. Excursus: Classification of Fauna and Flora

O edn 390-391, O tr. 89
1.42a yeṣāṃ tu yādṛṣaṃ karma bhūtānām iha kīrtitam |
1.42c tat tathā vo 'bhidhāsyāmi kramayogaṃ ca janmani || 42 ||
1.43a paśavaś ca mṛgāś ca-eva vyālāś ca-ubhayatodataḥ |
1.43c rakṣāṃsi ca piśācāś ca manuṣyāś ca jarāyujāḥ || 43 || 6
1.44a aṇḍājāḥ pakṣiṇaḥ sarpā nakrā matsyāś ca kacchapāḥ |
1.44c yāni ca-evaṃ.prakārāṇi sthalajāny audakāni ca || 44 ||
1.45a svedajaṃ daṃśa.maśakaṃ yūkā.makṣika.matkuṇam |
1.45c ūṣmaṇaś ca-upajāyante yac ca-anyat kiṃ cid īdṛṣam || 45 ||
1.46a udbhijjāḥ sthāvarāḥ sarve bīja.kāṇḍaprarohiṇaḥ |
1.46c oṣadhyaḥ phalapākāntā bahu.puṣpa.phala.upagāḥ || 46 ||
J 6
1.47a apuṣpāḥ phalavanto ye te vanaspatayaḥ smṛtāḥ |
1.47c puṣpiṇaḥ phalinaś ca-eva vṛkṣās tu-ubhayataḥ smṛtāḥ || 47 ||
1.48a guccha.gulmaṃ tu vividhaṃ tathā-eva tṛṇajātayaḥ |
1.48c bīja.kāṇḍaruhāṇy eva pratānā vallya eva ca || 48 ||
1.49a tamasā bahu.rūpeṇa veṣṭitāḥ karmahetunā |
1.49c antaḥ.sañjñā bhavanty ete sukha.duḥkha.samanvitāḥ || 49 ||
1.50a etad.antās tu gatayo brahmādyāḥ samudāhṛtāḥ |
1.50c ghore 'smin bhūtasaṃsāre nityaṃ satatayāyini || 50 ||
  1. 1.43cv/ M:
    manuṣāś ca