J 5
1.37a yakṣa.rakṣas.piśācāṃś ca gandharva.apsaraso 'surān |
1.37c nāgān sarpān suparṇāṃś ca pitṝṇāṃś ca pṛthaggaṇam || 37 || 5
1.38a vidyuto 'śani.meghāṃś ca rohita.indradhanūṃṣi ca |
1.38c ulkā.nirghāta.ketūṃś ca jyotīṃṣy uccāvacāni ca || 38 ||
1.39a kinnarān vānarān matsyān vividhāṃś ca vihaṅgamān |
1.39c paśūn mṛgān manuṣyāṃś ca vyālāṃś ca-ubhayatodataḥ || 39 ||
1.40a kṛmi.kīṭa.pataṅgāṃś ca yūkā.makṣika.matkuṇam |
1.40c sarvaṃ ca daṃśa.maśakaṃ sthāvaraṃ ca pṛthagvidham || 40 ||
1.41a evam etair idaṃ sarvaṃ mad.niyogān mahātmabhiḥ |
1.41c yathākarma tapoyogāt sṛṣṭaṃ sthāvara.jaṅgamam || 41 ||

1.4. Excursus: Classification of Fauna and Flora

O edn 390-391, O tr. 89
1.42a yeṣāṃ tu yādṛṣaṃ karma bhūtānām iha kīrtitam |
1.42c tat tathā vo 'bhidhāsyāmi kramayogaṃ ca janmani || 42 ||
1.43a paśavaś ca mṛgāś ca-eva vyālāś ca-ubhayatodataḥ |
1.43c rakṣāṃsi ca piśācāś ca manuṣyāś ca jarāyujāḥ || 43 || 6
1.44a aṇḍājāḥ pakṣiṇaḥ sarpā nakrā matsyāś ca kacchapāḥ |
1.44c yāni ca-evaṃ.prakārāṇi sthalajāny audakāni ca || 44 ||
1.45a svedajaṃ daṃśa.maśakaṃ yūkā.makṣika.matkuṇam |
1.45c ūṣmaṇaś ca-upajāyante yac ca-anyat kiṃ cid īdṛṣam || 45 ||
1.46a udbhijjāḥ sthāvarāḥ sarve bīja.kāṇḍaprarohiṇaḥ |
1.46c oṣadhyaḥ phalapākāntā bahu.puṣpa.phala.upagāḥ || 46 ||
  1. 1.37cv/ M:
    pitṝṇāṃ
  2. 1.43cv/ M:
    manuṣāś ca