J 7
1.57a evaṃ sa jāgrat.svapnābhyām idaṃ sarvaṃ cara.acaram |
1.57c sañjīvayati ca-ajasraṃ pramāpayati ca-avyayaḥ || 57 ||

1.6. Transmission of the Law

O edn 392-393, O tr. 89-90
1.58a idaṃ śāstraṃ tu kṛtvā-asau mām eva svayam āditaḥ |
1.58c vidhivad grāhayām āsa marīci.ādīṃs tv ahaṃ munīn || 58 ||
1.59a etad vo 'yaṃ bhṛguḥ śāstraṃ śrāvayiṣyaty aśesataḥ |
1.59c etadd hi matto 'dhijage sarvam eṣo 'khilaṃ muniḥ || 59 ||
1.60a tatas tathā sa tena-ukto maharṣi.manunā bhṛguḥ |
1.60c tān abravīd ṛṣīn sarvān prītātmā śrūyatām iti || 60 ||

1.7. Excursus: Time and Cosmology

O edn 393-397, O tr. 90-91
1.61a svāyambhuvasya-asya manoḥ ṣaḍvaṃśyā manavo 'pare |
1.61c sṛṣṭavantaḥ prajāḥ svāḥ svā mahātmāno mahā.ojasaḥ || 61 ||
1.62a svārociṣaś ca-uttamaś ca tāmaso raivatas tathā |
1.62c cākṣuṣaś ca mahātejā vivasvat.suta eva ca || 62 ||
1.63a svāyambhuva.ādyāḥ sapta-ete manavo bhūritejasaḥ |
1.63c sve sve 'ntare sarvam idam utpādya-āpuś cara.acaram || 63 ||
1.64a nimeṣā daśa ca-aṣṭau ca kāṣṭhā triṃśat tu tāḥ kalā |
1.64c triṃśat kalā muhūrtaḥ syād ahorātraṃ tu tāvataḥ || 64 ||
1.65a ahorātre vibhajate sūryo mānuṣa.daivike |
1.65c rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ || 65 ||
1.66a pitrye rātri.ahanī māsaḥ pravibhāgas tu pakṣayoḥ |
1.66c karma.ceṣṭāsv ahaḥ kṛṣṇaḥ śuklaḥ svapnāya śarvarī || 66 ||