J 8
1.67a daive rātri.ahanī varṣaṃ pravibhāgas tayoḥ punaḥ |
1.67c ahas tatra-udagayanaṃ rātriḥ syād dakṣiṇāyanam || 67 ||
1.68a brāhmasya tu kṣapāhasya yat pramāṇaṃ samāsataḥ |
1.68c ekaikaśo yugānāṃ tu kramaśas tan nibodhata || 68 ||
1.69a catvāry āhuḥ sahasrāṇi varsāṇāṃ tat kṛtaṃ yugam |
1.69c tasya tāvat-śatī sandhyā sandhyāṃśaś ca tathāvidhaḥ || 69 ||
1.70a itareṣu sa.sandhyeṣu sa.sandhyāṃśeṣu ca triṣu |
1.70c ekāpāyena vartante sahasrāṇi śatāni ca || 70 ||
1.71a yad etat parisaṅkhyātam ādāv eva caturyugam |
1.71c etad dvādaśasāhasraṃ devānāṃ yugam ucyate || 71 ||
1.72a daivikānāṃ yugānāṃ tu sahasraṃ parisaṅkhyayā |
1.72c brāhmam ekam ahar jñeyaṃ tāvatīṃ rātrim eva ca || 72 || 8
1.73a tad vai yugasahasrāntaṃ brāhmaṃ puṇyam ahar viduḥ |
1.73c rātriṃ ca tāvatīm eva te 'horātravido janāḥ || 73 ||
1.74a tasya so 'har.niśasya-ante prasuptaḥ pratibudhyate |
1.74c pratibuddhaś ca sṛjati manaḥ sad.asad.ātmakam || 74 ||
1.75a manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā |
1.75c ākāśaṃ jāyate tasmāt tasya śabdaṃ guṇaṃ viduḥ || 75 ||
1.76a ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ |
1.76c balavāñ jāyate vāyuḥ sa vai sparśa.guṇo mataḥ || 76 ||
  1. 1.72cv/ M:
    tāvatī rātrir eva ca