J 10

1.8. Excursus: Occupations of Social Classes

O edn 397, O tr. 91
1.87a sarvasya-asya tu sargasya gupti.arthaṃ sa mahā.dyutiḥ |
1.87c mukha.bāhu.ūru.pajjānāṃ pṛthakkarmāṇy akalpayat || 87 ||
1.88a adhyāpanam adhyayanaṃ yajanaṃ yājanaṃ tathā |
1.88c dānaṃ pratigrahaṃ ca-eva brāhmaṇānām akalpayat || 88 ||
1.89a prajānāṃ rakṣaṇaṃ dānam ijyā.adhyayanam eva ca |
1.89c viṣayeṣv a.prasaktiś ca kṣatriyasya samāsataḥ || 89 || 12
1.90a paśūnāṃ rakṣaṇaṃ dānam ijyā.adhyayanam eva ca |
1.90c vaṇikpathaṃ kusīdaṃ ca vaiśyasya kṛṣim eva ca || 90 ||
1.91a ekam eva tu śūdrasya prabhuḥ karma samādiśat |
1.91c eteṣām eva varṇānāṃ śuśrūṣām anasūyayā || 91 ||

1.9. Excursus: Excellence of the Brahmin

O edn 397-399, O tr. 91-92
1.92a ūrdhvaṃ nābher medhyataraḥ puruṣaḥ parikīrtitaḥ |
1.92c tasmān medhyatamaṃ tv asya mukham uktaṃ svayambhuvā || 92 ||
1.93a uttamāṅga.udbhavāj jyeṣṭhyād brahmaṇaś ca-eva dhāraṇāt | 13
1.93c sarvasya-eva-asya sargasya dharmato brāhmaṇaḥ prabhuḥ || 93 ||
1.94a taṃ hi svayambhūḥ svād āsyāt tapas taptvā-ādito 'sṛjat |
1.94c havya.kavyābhivāhyāya sarvasya-asya ca guptaye || 94 ||
1.95a yasya-āsyena sadā-aśnanti havyāni tridiva.okasaḥ |
1.95c kavyāni ca-eva pitaraḥ kiṃ bhūtam adhikaṃ tataḥ || 95 ||
1.96a bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ |
1.96c buddhimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ || 96 ||
  1. 1.89cv/ M:
    samādiśat
  2. 1.93av/ M:
    jyaiṣṭhyād