1.10. Excursus: Treatise of Manu

O edn 399-401, O tr. 92
1.102a tasya karmaviveka.arthaṃ śeṣāṇām anupūrvaśaḥ |
1.102c svāyambhuvo manur dhīmān idaṃ śāstram akalpayat || 102 ||
1.103a viduṣā brāhmaṇena-idam adhyetavyaṃ prayatnataḥ |
1.103c śiśyebhyaś ca pravaktavyaṃ samyaṅ na-anyena kena cit || 103 ||
1.104a idaṃ śāstram adhīyāno brāhmaṇaḥ śaṃsita.vrataḥ |
1.104c manas.vāc.dehajair nityaṃ karmadoṣair na lipyate || 104 ||
1.105a punāti paṅktiṃ vaṃśyāṃś ca sapta.sapta para.avarān |
1.105c pṛthivīm api ca-eva-imāṃ kṛtsnām eko 'pi so 'rhati || 105 ||
1.106a idaṃ svastyayanaṃ śreṣṭham idaṃ buddhivivardhanam |
1.106c idaṃ yaśasyam āyuṣyam idaṃ niḥśreyasaṃ param || 106 || 14
J 12
1.107a asmin dharmo 'khilena-ukto guṇa.doṣau ca karmaṇām |
1.107c caturṇām api varṇānām ācāraś ca-eva śāśvataḥ || 107 ||
1.108a ācāraḥ paramo dharmaḥ śruti.uktaḥ smārta eva ca |
1.108c tasmād asmin sadā yukto nityaṃ syād ātmavān dvijaḥ || 108 ||
1.109a ācārād vicyuto vipro na vedaphalam aśnute |
1.109c ācāreṇa tu saṃyuktaḥ sampūrṇaphalabhāj bhavet || 109 || 15
1.110a evam ācārato dṛṣṭvā dharmasya munayo gatiṃ |
1.110c sarvasya tapaso mūlam ācāraṃ jagṛhuḥ param || 110 ||
  1. 1.106cv/ M:
    idaṃ yaśasyaṃ satatam
  2. 1.109cv/ M:
    sampūrṇaphalabhāk smṛtaḥ