J 11
1.97a brāhmaṇeṣu ca vidvāṃso vidvatsu kṛta.buddhayaḥ |
1.97c kṛta.buddhiṣu kartāraḥ kartṛṣu brahmavedinaḥ || 97 ||
1.98a utpattir eva viprasya mūrtir dharmasya śāśvatī |
1.98c sa hi dharmārtham utpanno brahmabhūyāya kalpate || 98 ||
1.99a brāhmaṇo jāyamāno hi pṛthivyām adhijāyate |
1.99c īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye || 99 ||
1.100a sarvaṃ svaṃ brāhmaṇasya-idaṃ yat kiṃ cit-jagatīgataṃ |
1.100c śraiṣṭhyena-abhijanena-idaṃ sarvaṃ vai brāhmaṇo 'rhati || 100 ||
1.101a svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca |
1.101c ānṛśaṃsyād brāhmaṇasya bhuñjate hi-itare janāḥ || 101 ||

1.10. Excursus: Treatise of Manu

O edn 399-401, O tr. 92
1.102a tasya karmaviveka.arthaṃ śeṣāṇām anupūrvaśaḥ |
1.102c svāyambhuvo manur dhīmān idaṃ śāstram akalpayat || 102 ||
1.103a viduṣā brāhmaṇena-idam adhyetavyaṃ prayatnataḥ |
1.103c śiśyebhyaś ca pravaktavyaṃ samyaṅ na-anyena kena cit || 103 ||
1.104a idaṃ śāstram adhīyāno brāhmaṇaḥ śaṃsita.vrataḥ |
1.104c manas.vāc.dehajair nityaṃ karmadoṣair na lipyate || 104 ||
1.105a punāti paṅktiṃ vaṃśyāṃś ca sapta.sapta para.avarān |
1.105c pṛthivīm api ca-eva-imāṃ kṛtsnām eko 'pi so 'rhati || 105 ||
1.106a idaṃ svastyayanaṃ śreṣṭham idaṃ buddhivivardhanam |
1.106c idaṃ yaśasyam āyuṣyam idaṃ niḥśreyasaṃ param || 106 || 14
  1. 1.106cv/ M:
    idaṃ yaśasyaṃ satatam