1.11. Excursus: Synopsis

O edn 401-402, O tr. 92-93
1.111a jagataś ca samutpattiṃ saṃskāravidhim eva ca |
1.111c vratacaryā.upacāraṃ ca snānasya ca paraṃ vidhim || 111 ||
1.112a dārādhigamanaṃ ca-eva vivāhānāṃ ca lakṣaṇam |
1.112c mahāyajñavidhānaṃ ca śrāddhakalpaṃ ca śāśvatam || 112 ||
1.113a vṛttīnāṃ lakṣaṇaṃ ca-eva snātakasya vratāni ca |
1.113c bhakṣya.abhakṣyaṃ ca śaucaṃ ca dravyāṇāṃ śuddhim eva ca || 113 ||
1.114a strīdharma.yogaṃ tāpasyaṃ mokṣaṃ sannyāsam eva ca |
1.114c rājñaś ca dharmam akhilaṃ kāryāṇāṃ ca vinirṇayam || 114 ||
1.115a sākṣipraśna.vidhānaṃ ca dharmaṃ strī.puṃsayor api |
1.115c vibhāgadharmaṃ dyūtaṃ ca kaṇṭakānāṃ ca śodhanam || 115 ||
1.116a vaiśya.śūdra.upacāraṃ ca saṅkīrṇānāṃ ca sambhavam |
1.116c āpad.dharmaṃ ca varṇānāṃ prāyaścitta.vidhiṃ tathā || 116 ||
J 13
1.117a saṃsāragamanaṃ ca-eva trividhaṃ karma.sambhavam |
1.117c niḥśreyasaṃ karmaṇāṃ ca guṇa.doṣaparīkṣaṇam || 117 ||
1.118a deśadharmān-jātidharmān kuladharmāṃś ca śāśvatān |
1.118c pāṣaṇḍa.gaṇadharmāṃś ca śāstre 'sminn uktavān manuḥ || 118 ||
1.119a yathā-idam uktavān-śāstraṃ purā pṛṣṭo manur mayā |
1.119c tathā-idaṃ yūyam apy adya mat.sakāśāt-nibodhata || 119 ||