J 228

Chapter 10

O edn 810-836, O tr. 208-214

10.1. Rules for Times of Adversity

O edn 810-836, O tr. 208-214

10.1.1. Mixed Classes

O edn 810-826, O tr. 208-211

10.1.1.1. The Four Classes

O edn 810-811, O tr. 208
10.01a adhīyīraṃs trayo varṇāḥ svakarmasthā dvijātayaḥ |
10.01c prabrūyād brāhmaṇas tv eṣāṃ na-itarāv iti niścayaḥ || 1 ||
10.02a sarveṣāṃ brāhmaṇo vidyād vṛttyupāyān yathāvidhi |
10.02c prabrūyād itarebhyaś ca svayaṃ ca-eva tathā bhavet || 2 ||
10.03a vaiśeṣyāt prakṛtiśraiṣṭhyāt-niyamasya ca dhāraṇāt |
10.03c saṃskārasya viśeṣāc ca varṇānāṃ brāhmaṇaḥ prabhuḥ || 3 ||
10.04a brāhmaṇaḥ kṣatriyo vaiśyas trayo varṇā dvijātayaḥ |
10.04c caturtha ekajātis tu śūdro na-asti tu pañcamaḥ || 4 ||
10.05a sarvavarṇeṣu tulyāsu patnīṣv akṣata.yoniṣu |
10.05c ānulomyena sambhūtā jātyā jñeyās ta eva te || 5 ||
10.06a strīṣv anantarajātāsu dvijair utpāditān sutān |
10.06c sadṛśān eva tān āhur mātṛdoṣavigarhitān || 6 ||
10.07a anantarāsu jātānāṃ vidhir eṣa sanātanaḥ |
10.07c dvi.ekāntarāsu jātānāṃ dharmyaṃ vidyād imaṃ vidhim || 7 ||