J 239
10.108a kṣudhārtaś ca-attum abhyāgād viśvāmitraḥ śvajāghanīm |
10.108c caṇḍālahastād ādāya dharma.adharmavicakṣaṇaḥ || 108 ||
10.109a pratigrahād yājanād vā tathā-eva-adhyāpanād api |
10.109c pratigrahaḥ pratyavaraḥ pretya viprasya garhitaḥ || 109 ||
10.110a yājana.adhyāpane nityaṃ kriyete saṃskṛta.ātmanām |
10.110c pratigrahas tu kriyate śūdrād apy antya.janmanaḥ || 110 ||
10.111a japa.homair apaity eno yājana.adhyāpanaiḥ kṛtam |
10.111c pratigrahanimittaṃ tu tyāgena tapasā-eva ca || 111 ||
10.112a śila.uñcham apy ādadīta vipro '.jīvan yatas tataḥ |
10.112c pratigrahāt-śilaḥ śreyāṃs tato 'py uñchaḥ praśasyate || 112 ||
10.113a sīdadbhiḥ kupyam icchadbhir dhane vā pṛthivīpatiḥ | 351
10.113c yācyaḥ syāt snātakair viprair aditsaṃs tyāgam arhati || 113 ||
10.114a akṛtaṃ ca kṛtāt kṣetrād gaur ajāvikam eva ca |
10.114c hiraṇyaṃ dhānyam annaṃ ca pūrvaṃ pūrvam adoṣavat || 114 ||

10.1.3.6. Acquisition of Property

O edn 832-833, O tr. 214
10.115a sapta vittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ |
10.115c prayogaḥ karmayogaś ca satpratigraha eva ca || 115 ||
10.116a vidyā śilpaṃ bhṛtiḥ sevā gorakṣyaṃ vipaṇiḥ kṛṣiḥ |
10.116c dhṛtir bhaikṣaṃ kusīdaṃ ca daśa jīvanahetavaḥ || 116 ||
10.117a brāhmaṇaḥ kṣatriyo vā-api vṛddhiṃ na-eva prayojayet |
10.117c kāmaṃ tu khalu dharmārthaṃ dadyāt pāpīyase 'lpikām || 117 ||
  1. 10.113av/ M:
    dhanaṃ vā