10.1.3.6. Acquisition of Property

O edn 832-833, O tr. 214
10.115a sapta vittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ |
10.115c prayogaḥ karmayogaś ca satpratigraha eva ca || 115 ||
10.116a vidyā śilpaṃ bhṛtiḥ sevā gorakṣyaṃ vipaṇiḥ kṛṣiḥ |
10.116c dhṛtir bhaikṣaṃ kusīdaṃ ca daśa jīvanahetavaḥ || 116 ||
10.117a brāhmaṇaḥ kṣatriyo vā-api vṛddhiṃ na-eva prayojayet |
10.117c kāmaṃ tu khalu dharmārthaṃ dadyāt pāpīyase 'lpikām || 117 ||
J 240
10.118a caturtham ādadāno 'pi kṣatriyo bhāgam āpadi |
10.118c prajā rakṣan paraṃ śaktyā kilbiṣāt pratimucyate || 118 ||
10.119a svadharmo vijayas tasya na-āhave syāt parāṅ.mukhaḥ |
10.119c śastreṇa vaiśyān rakṣitvā dharmyam āhārayed balim || 119 || 352
10.120a dhānye 'ṣṭamaṃ viśāṃ śulkaṃ viṃśaṃ kārṣāpaṇa.avaram |
10.120c karma.upakaraṇāḥ śūdrāḥ kāravaḥ śilpinas tathā || 120 ||
  1. 10.119cv/ M:
    vaiśyād rakṣitvā