J 240
10.118a caturtham ādadāno 'pi kṣatriyo bhāgam āpadi |
10.118c prajā rakṣan paraṃ śaktyā kilbiṣāt pratimucyate || 118 ||
10.119a svadharmo vijayas tasya na-āhave syāt parāṅ.mukhaḥ |
10.119c śastreṇa vaiśyān rakṣitvā dharmyam āhārayed balim || 119 || 352
10.120a dhānye 'ṣṭamaṃ viśāṃ śulkaṃ viṃśaṃ kārṣāpaṇa.avaram |
10.120c karma.upakaraṇāḥ śūdrāḥ kāravaḥ śilpinas tathā || 120 ||

10.1.3.7. Livelihood of Śūdras

O edn 834-835, O tr. 214
10.121a śūdras tu vṛttim ākāṅkṣan kṣatram ārādhayed yadi | 353
10.121c dhaninaṃ vā-apy upārādhya vaiśyaṃ śūdro jijīviṣet || 121 ||
10.122a svargārtham ubhayārthaṃ vā viprān ārādhayet tu saḥ |
10.122c jātabrāhmaṇa.śabdasya sā hy asya kṛtakṛtyatā || 122 ||
10.123a viprasevā-eva śūdrasya viśiṣṭaṃ karma kīrtyate |
10.123c yad ato 'nyadd hi kurute tad bhavaty asya niṣphalam || 123 ||
10.124a prakalpyā tasya tair vṛttiḥ svakuṭumbād yathārhataḥ |
10.124c śaktiṃ ca-avekṣya dākṣyaṃ ca bhṛtyānāṃ ca parigraham || 124 ||
10.125a ucchiṣṭam annaṃ dātavyaṃ jīrṇāni vasanāni ca |
10.125c pulākāś ca-eva dhānyānāṃ jīrṇāś ca-eva paricchadāḥ || 125 ||
10.126a na śūdre pātakaṃ kiṃ cin na ca saṃskāram arhati |
10.126c na-asya-adhikāro dharme 'sti na dharmāt pratiṣedhanam || 126 ||
10.127a dharma.ipsavas tu dharmajñāḥ satāṃ vṛttam anuṣṭhitāḥ | 354
10.127c mantravarjyaṃ na duṣyanti praśaṃsāṃ prāpnuvanti ca || 127 || 355
  1. 10.119cv/ M:
    vaiśyād rakṣitvā
  2. 10.121av/ M:
    ārādhayed iti
  3. 10.127av/ M:
    satāṃ dharmam
  4. 10.127cv/ M:
    mantravarjaṃ