J 241
10.128a yathā yathā hi sadvṛttam ātiṣṭhaty anasūyakaḥ |
10.128c tathā tathā-imaṃ ca-amuṃ ca lokaṃ prāpnoty aninditaḥ || 128 ||
10.129a śaktena-api hi śūdreṇa na kāryo dhanasañcayaḥ |
10.129c śūdro hi dhanam āsādya brāhmaṇān eva bādhate || 129 ||

10.1.4. Conclusion

O edn 835-836, O tr. 214
10.130a ete caturṇāṃ varṇānām āpaddharmāḥ prakīrtitāḥ |
10.130c yān samyag anutiṣṭhanto vrajanti paramaṃ gatim || 130 ||
10.131a eṣa dharmavidhiḥ kṛtsnaś cāturvarṇyasya kīrtitaḥ |
10.131c ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham || 131 ||