J 242

Chapter 11

O edn 837-888, O tr. 215-229

11.1. Penance

O edn 837-888, O tr. 215-229

11.1.1. Excursus: Occasions for Giving and Begging

O edn 837-841, O tr. 215-216
11.01a sāntānikaṃ yakṣyamāṇam adhvagaṃ sārvavedasam |
11.01c guru.arthaṃ pitṛ.mātṛ.arthaṃ svādhyāyārthy upatāpinaḥ || 1 ||
11.02a na vai tān snātakān vidyād brāhmaṇān dharmabhikṣukān |
11.02c niḥsvebhyo deyam etebhyo dānaṃ vidyāviśeṣataḥ || 2 ||
11.03a etebhyo hi dvijāgryebhyo deyam annaṃ sa.dakṣiṇam |
11.03c itarebhyo bahirvedi kṛtānnaṃ deyam ucyate || 3 ||
11.04a sarvaratnāni rājā tu yathārhaṃ pratipādayet |
11.04c brāhmaṇān vedaviduṣo yajñārthaṃ ca-eva dakṣiṇām || 4 ||
11.05a kṛta.dāro 'parān dārān bhikṣitvā yo 'dhigacchati |
11.05c rati.mātraṃ phalaṃ tasya dravyadātus tu santatiḥ || 5 ||
11.06a dhanāni tu yathāśakti vipreṣu pratipādayet | 356
11.06c vedavitsu vivikteṣu pretya svargaṃ samaśnute || 6 || 357
11.07a[06Ma] yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye |
11.07c[06Mc] adhikaṃ vā-api vidyeta sa somaṃ pātum arhati || 7 ||
  1. 11.06av/ not in M
  2. 11.06cv/ not in M