J 268
11.255a[254Ma] abdārdham indram ity etad enasvī saptakaṃ japet |
11.255c[254Mc] apraśastaṃ tu kṛtvā-apsu māsam āsīta bhaikṣabhuk || 255 ||
11.256a[255Ma] mantraiḥ śākalahomīyair abdaṃ hutvā ghṛtaṃ dvijaḥ |
11.256c[255Mc] sugurv apy apahanty eno japtvā vā nama ity ṛcam || 256 ||
11.257a[256Ma] mahāpātakasaṃyukto 'nugacched gāḥ samāhitaḥ |
11.257c[256Mc] abhyasya-abdaṃ pāvamānīr bhaikṣa.āhāro viśudhyati || 257 ||
11.258a[257Ma] araṇye vā trir abhyasya prayato vedasaṃhitām |
11.258c[257Mc] mucyate pātakaiḥ sarvaiḥ parākaiḥ śodhitas tribhiḥ || 258 ||
11.259a[258Ma] tryahaṃ tu-upavased yuktas trir ahno 'bhyupayann apaḥ |
11.259c[258Mc] mucyate pātakaiḥ sarvais trir japitvā-aghamarṣaṇam || 259 ||
11.260a[259Ma] yathā-aśvamedhaḥ kraturāj-sarvapāpāpa.nodanaḥ |
11.260c[259Mc] tathā-aghamarṣaṇaṃ sūktaṃ sarvapāpāpa.nodanam || 260 ||
11.261a[260Ma] hatvā lokān api-imāṃs trīn aśnann api yatas tataḥ |
11.261c[260Mc] ṛgvedaṃ dhārayan vipro na-enaḥ prāpnoti kiṃ cana || 261 ||
11.262a[261Ma] ṛksaṃhitāṃ trir abhyasya yajuṣāṃ vā samāhitaḥ |
11.262c[261Mc] sāmnāṃ vā sa.rahasyānāṃ sarvapāpaiḥ pramucyate || 262 ||
11.263a[262Ma] yathā mahāhradaṃ prāpya kṣiptaṃ loṣṭaṃ vinaśyati |
11.263c[262Mc] tathā duścaritaṃ sarvaṃ vede trivṛti majjati || 263 ||