J 270

Chapter 12

O edn 889-913, O tr. 230-236
12.01a cāturvarṇyasya kṛtsno 'yam ukto dharmas tvayā-anaghaḥ |
12.01c karmaṇāṃ phalanirvṛttiṃ śaṃsa nas tattvataḥ parām || 1 ||
12.02a sa tān uvāca dharma.ātmā maharṣīn mānavo bhṛguḥ |
12.02c asya sarvasya śṛṇuta karmayogasya nirṇayam || 2 ||

12.1. Action

O edn 889-911, O tr. 230-236

12.1.1. The Fruits of Action

O edn 889-904, O tr. 230-234
12.03a śubha.aśubha.phalaṃ karma mano.vāc.deha.sambhavam |
12.03c karmajā gatayo nṝṇām uttama.adhama.madhyamaḥ || 3 ||
12.04a tasya-iha trividhasya-api tryadhiṣṭhānasya dehinaḥ |
12.04c daśalakṣaṇayuktasya mano vidyāt pravartakam || 4 ||
12.05a paradravyeṣv abhidhyānaṃ manasā-aniṣṭacintanam |
12.05c vitathābhiniveśaś ca trividhaṃ karma mānasam || 5 ||
12.06a pāruṣyam anṛtaṃ ca-eva paiśunyaṃ ca-api sarvaśaḥ |
12.06c asambaddhapralāpaś ca vāc.mayaṃ syāc caturvidham || 6 ||
12.07a adattānām upādānaṃ hiṃsā ca-eva-avidhānataḥ |
12.07c paradāra.upasevā ca śārīraṃ trividhaṃ smṛtam || 7 ||