J 271
12.08a mānasaṃ manasā-eva-ayam upabhuṅkte śubha.aśubham |
12.08c vācā vācā kṛtaṃ karma kāyena-eva ca kāyikam || 8 ||
12.09a śarīrajaiḥ karmadoṣair yāti sthāvaratāṃ naraḥ |
12.09c vācikaiḥ pakṣi.mṛgatāṃ mānasair antyajātitām || 9 ||
12.10a vāgdaṇḍo 'tha manodaṇḍaḥ kāyadaṇḍas tathā-eva ca |
12.10c yasya-ete nihitā buddhau tridaṇḍī-iti sa ucyate || 10 ||
12.11a tridaṇḍam etan nikṣipya sarvabhūteṣu mānavaḥ |
12.11c kāma.krodhau tu saṃyamya tataḥ siddhiṃ niyacchati || 11 || 394

12.1.1.1. The Inner Selves

O edn 891-892, O tr. 230-231
12.12a yo 'sya-ātmanaḥ kārayitā taṃ kṣetrajñaṃ pracakṣate |
12.12c yaḥ karoti tu karmāṇi sa bhūtātmā-ucyate budhaiḥ || 12 ||
12.13a jīvasañjño 'ntarātmā-anyaḥ sahajaḥ sarvadehinām |
12.13c yena vedayate sarvaṃ sukhaṃ duḥkhaṃ ca janmasu || 13 ||
12.14a tāv ubhau bhūtasampṛktau mahān kṣetrajña eva ca |
12.14c uccāvaceṣu bhūteṣu sthitaṃ taṃ vyāpya tiṣṭhataḥ || 14 ||
12.15a a.saṅkhyā mūrtayas tasya niṣpatanti śarīrataḥ |
12.15c uccāvacāni bhūtāni satataṃ ceṣṭayanti yāḥ || 15 ||

12.1.1.2. The Process of Rebirth

O edn 892-893, O tr. 231
12.16a pañcabhya eva mātrābhyaḥ pretya duṣkṛtināṃ nṛṇām | 395
12.16c śarīraṃ yātanārthīyam anyad utpadyate dhruvam || 16 ||
12.17a tena-anubhūya tā yāmīḥ śarīreṇa-iha yātanāḥ |
12.17c tāsv eva bhūtamātrāsu pralīyante vibhāgaśaḥ || 17 ||
  1. 12.11cv/ M:
    kāma.krodhau susaṃyamya tataḥ siddhiṃ nigacchati
  2. 12.16av/ M:
    pañcabhya eva bhūtebhyaḥ