J 282
12.116a etad vo 'bhihitaṃ sarvaṃ niḥśreyasakaraṃ param |
12.116c asmād apracyuto vipraḥ prāpnoti paramāṃ gatim || 116 ||

12.2. Conclusion

O edn 911-913, O tr. 236

12.2.1. Excursus: Summation

O edn 911-913, O tr. 236
12.117a evaṃ sa bhagavān devo lokānāṃ hitakāmyayā |
12.117c dharmasya paramaṃ guhyaṃ mama-idaṃ sarvam uktavān || 117 ||
12.118a sarvam ātmani sampaśyet sat-ca-asat-ca samāhitaḥ |
12.118c sarvaṃ hy ātmani sampaśyan na-adharme kurute manaḥ || 118 || 410
12.119a ātmā-eva devatāḥ sarvāḥ sarvam ātmany avasthitam |
12.119c ātmā hi janayaty eṣāṃ karmayogaṃ śarīriṇām || 119 ||
12.120a khaṃ sanniveśayet kheṣu ceṣṭana.sparśane 'nilam |
12.120c pakti.dṛṣṭyoḥ paraṃ tejaḥ snehe 'po gāṃ ca mūrtiṣu || 120 ||
12.121a manasi-induṃ diśaḥ śrotre krānte viṣṇuṃ bale haram |
12.121c vācy agniṃ mitram utsarge prajane ca prajāpatim || 121 ||
12.122a praśāsitāraṃ sarveṣām aṇīyāṃsam aṇor api |
12.122c rukma.ābhaṃ svapnadhīgamyaṃ vidyāt taṃ puruṣaṃ param || 122 ||
12.123a etam eke vadanty agniṃ manum anye prajāpatim |
12.123c indram eke pare prāṇam apare brahma śāśvatam || 123 ||
12.124a eṣa sarvāṇi bhūtāni pañcabhir vyāpya mūrtibhiḥ |
12.124c janma.vṛddhi.kṣayair nityaṃ saṃsārayati cakravat || 124 ||
  1. 12.118cv/ M:
    matim