J 14

Chapter 2

O edn 403-446, O tr. 94-107

2.1. The Law

O edn 403-415, O tr. 94-98
2.01a vidvadbhiḥ sevitaḥ sadbhir nityam a.dveṣa.rāgibhiḥ |
2.01c hṛdayena-abhyanujñāto yo dharmas taṃ nibodhata || 1 ||

2.1.1. Excursus: Desire

O edn 403, O tr. 94
2.02a kāmātmatā na praśastā na ca-eva-iha-asty akāmatā |
2.02c kāmyo hi vedādhigamaḥ karmayogaś ca vaidikaḥ || 2 ||
2.03a saṅkalpa.mūlaḥ kāmo vai yajñāḥ saṅkalpa.sambhavāḥ |
2.03c vratāni yamadharmāś ca sarve saṅkalpajāḥ smṛtāḥ || 3 ||
2.04a a.kāmasya kriyā kā cid dṛśyate na-iha karhi cit |
2.04c yad yadd hi kurute kiṃ cit tat tat kāmasya ceṣṭitam || 4 ||
2.05a teṣu samyag vartamāno gacchaty amaralokatām |
2.05c yathā saṅkalpitāṃś ca-iha sarvān kāmān samaśnute || 5 ||

2.1.2. Sources of Law

O edn 404, O tr. 94
2.06a vedo 'khilo dharmamūlaṃ smṛti.śīle ca tadvidām |
2.06c ācāraś ca-eva sādhūnām ātmanas tuṣṭir eva ca || 6 ||
2.07a yaḥ kaś cit kasya cid dharmo manunā parikīrtitaḥ |
2.07c sa sarvo 'bhihito vede sarvajñānamayo hi saḥ || 7 ||