J 15
2.08a sarvaṃ tu samavekṣya-idaṃ nikhilaṃ jñānacakṣuṣā |
2.08c śrutiprāmāṇyato vidvān svadharme niviśeta vai || 8 ||
2.09a śruti.smṛti.uditaṃ dharmam anutiṣṭhan hi mānavaḥ |
2.09c iha kīrtim avāpnoti pretya ca-anuttamaṃ sukham || 9 ||
2.10a śrutis tu vedo vijñeyo dharmaśāstraṃ tu vai smṛtiḥ |
2.10c te sarvārtheṣv a.mīmāṃsye tābhyāṃ dharmo hi nirbabhau || 10 ||
2.11a yo 'vamanyeta te mūle hetuśāstrāśrayād dvijaḥ |
2.11c sa sādhubhir bahiṣkāryo nāstiko vedanindakaḥ || 11 ||

2.1.3. Knowledge of the Law

O edn 405, O tr. 94
2.12a vedaḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ |
2.12c etac caturvidhaṃ prāhuḥ sākṣād dharmasya lakṣaṇam || 12 ||
2.13a artha.kāmeṣv a.saktānāṃ dharmajñānaṃ vidhīyate |
2.13c dharmaṃ jijñāsamānānāṃ pramāṇaṃ paramaṃ śrutiḥ || 13 ||

2.1.4. Contradictions in Law

O edn 405, O tr. 95
2.14a śrutidvaidhaṃ tu yatra syāt tatra dharmāv ubhau smṛtau |
2.14c ubhāv api hi tau dharmau samyag uktau manīṣibhiḥ || 14 ||
2.15a udite 'nudite ca-eva samayādhyuṣite tathā |
2.15c sarvathā vartate yajña iti-iyaṃ vaidikī śrutiḥ || 15 ||

2.1.5. Competence to Study the Law

O edn 405-406, O tr. 95
2.16a niṣeka.ādi.śmaśāna.anto mantrair yasya-udito vidhiḥ |
2.16c tasya śāstre 'dhikāro 'smiñ jñeyo na-anyasya kasya cit || 16 ||

2.1.6. The Sacred Land

O edn 406-407, O tr. 95
2.17a sarasvatī.dṛśadvatyor devanadyor yad antaram |
2.17c taṃ devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate || 17 ||