J 16
2.18a tasmin deśe ya ācāraḥ pāramparyakramāgataḥ |
2.18c varṇānāṃ sa.antarālānāṃ sa sadācāra ucyate || 18 ||
2.19a kurukṣetraṃ ca matsyāś ca pañcālāḥ śūrasenakāḥ |
2.19c eṣa brahmarṣideśo vai brahmāvartād anantaraḥ || 19 ||
2.20a etad deśaprasūtasya sakāśād agrajanmanaḥ |
2.20c svaṃ svaṃ caritraṃ śikṣeran pṛthivyāṃ sarvamānavāḥ || 20 ||
2.21a himavad.vindhyayor madhyaṃ yat prāg vinaśanād api |
2.21c pratyag eva prayāgāc ca madhyadeśaḥ prakīrtitaḥ || 21 ||
2.22a ā samudrāt tu vai pūrvād ā samudrāc ca paścimāt |
2.22c tayor eva-antaraṃ giryor āryāvartaṃ vidur budhāḥ || 22 ||
2.23a kṛṣṇasāras tu carati mṛgo yatra svabhāvataḥ |
2.23c sa jñeyo yajñiyo deśo mlecchadeśas tv ataḥ paraḥ || 23 ||
2.24a etāṇ dvijātayo deśān saṃśrayeran prayatnataḥ |
2.24c śūdras tu yasmin kasmin vā nivased vṛttikarśitaḥ || 24 || 16

2.1.7. Consecratory Rites

O edn 407-408, O tr. 95
2.25a eṣā dharmasya vo yoniḥ samāsena prakīrtitā |
2.25c sambhavaś ca-asya sarvasya varṇadharmān nibodhata || 25 ||
2.26a vaidikaiḥ karmabhiḥ puṇyair niṣekādir dvijanmanām |
2.26c kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ca-iha ca || 26 ||
2.27a gārbhair homair jātakarma.cauḍa.mauñjī.nibandhanaiḥ |
2.27c baijikaṃ gārbhikaṃ ca-eno dvijānām apamṛjyate || 27 ||
  1. 2.24cv/ M:
    yasmiṃs tasmin vā