J 20

2.1.9.5. Sipping

O edn 413-414, O tr. 97
2.58a brāhmeṇa vipras tīrthena nityakālam upaspṛśet |
2.58c kāya.traidaśikābhyāṃ vā na pitryeṇa kadā cana || 58 ||
2.59a aṅguṣṭhamūlasya tale brāhmaṃ tīrthaṃ pracakṣate |
2.59c kāyam aṅgulimūle 'gre devaṃ pitryaṃ tayor adhaḥ || 59 ||
2.60a trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham |
2.60c khāni ca-eva spṛśed adbhir ātmānaṃ śira eva ca || 60 ||
2.61a an.uṣṇābhir a.phenābhir adbhis tīrthena dharmavit |
2.61c śauca.īpsuḥ sarvadā-ācāmed ekānte prāg.udaṅ.mukhaḥ || 61 ||
2.62a hṛdgābhiḥ pūyate vipraḥ kaṇṭhagābhis tu bhūmipaḥ |
2.62c vaiśyo 'dbhiḥ prāśitābhis tu śūdraḥ spṛṣṭābhir antataḥ || 62 ||