J 20

2.1.9.5. Sipping

O edn 413-414, O tr. 97
2.58a brāhmeṇa vipras tīrthena nityakālam upaspṛśet |
2.58c kāya.traidaśikābhyāṃ vā na pitryeṇa kadā cana || 58 ||
2.59a aṅguṣṭhamūlasya tale brāhmaṃ tīrthaṃ pracakṣate |
2.59c kāyam aṅgulimūle 'gre devaṃ pitryaṃ tayor adhaḥ || 59 ||
2.60a trir ācāmed apaḥ pūrvaṃ dviḥ pramṛjyāt tato mukham |
2.60c khāni ca-eva spṛśed adbhir ātmānaṃ śira eva ca || 60 ||
2.61a an.uṣṇābhir a.phenābhir adbhis tīrthena dharmavit |
2.61c śauca.īpsuḥ sarvadā-ācāmed ekānte prāg.udaṅ.mukhaḥ || 61 ||
2.62a hṛdgābhiḥ pūyate vipraḥ kaṇṭhagābhis tu bhūmipaḥ |
2.62c vaiśyo 'dbhiḥ prāśitābhis tu śūdraḥ spṛṣṭābhir antataḥ || 62 ||

2.1.9.6. Insignia-II

O edn 414, O tr. 97
2.63a uddhṛte dakṣine pāṇāv upavītī-ucyate dvijaḥ |
2.63c savye prācīnāvītī nivītī kaṇṭhasajjane || 63 ||
2.64a mekhalām ajinaṃ daṇḍam upavītaṃ kamaṇḍalum |
2.64c apsu prāsya vinaṣṭāni gṛhṇīta-anyāni mantravat || 64 ||

2.1.10. Shaving Ceremony

O edn 414, O tr. 98
2.65a keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidhīyate |
2.65c rājanyabandhor dvāviṃśe vaiśyasya dvyadhike mataḥ || 65 ||

2.1.11. Consecratory Rites for Women

O edn 414-415, O tr. 98
2.66a a.mantrikā tu kāryā-iyaṃ strīṇām āvṛd aśeṣataḥ |
2.66c saṃskārārthaṃ śarīrasya yathākālaṃ yathākramam || 66 ||
2.67a vaivāhiko vidhiḥ strīṇāṃ saṃskāro vaidikaḥ smṛtaḥ |
2.67c patisevā gurau vāso gṛhārtho 'gni.parikriyā || 67 ||