J 21
2.68a eṣa prokto dvijātīnām aupanāyaniko vidhiḥ |
2.68c utpatti.vyañjakaḥ puṇyaḥ karmayogaṃ nibodhata || 68 ||

2.2. The Student

O edn 415-446, O tr. 98-107

2.2.1. Instruction

O edn 415-418, O tr. 98-99
2.69a upanīya guruḥ śiṣyaṃ śikṣayet-śaucam āditaḥ |
2.69c ācāram agnikāryaṃ ca sandhyā.upāsanam eva ca || 69 ||
2.70a adhyeṣyamāṇas tv ācānto yathāśāstram udaṅ.mukhaḥ |
2.70c brahmāñjali.kṛto 'dhyāpyo laghu.vāsā jita.indriyaḥ || 70 ||
2.71a brahmārambhe 'vasāne ca pādau grāhyau guroḥ sadā |
2.71c saṃhatya hastāv adhyeyaṃ sa hi brahmāñjaliḥ smṛtaḥ || 71 ||
2.72a vyatyasta.pāṇinā kāryam upasaṅgrahaṇaṃ guroḥ |
2.72c savyena savyaḥ spraṣṭavyo dakṣiṇena ca dakṣiṇaḥ || 72 ||
2.73a adhyeṣyamāṇaṃ tu gurur nityakālam a.tandritaḥ |
2.73c adhīṣva bho iti brūyād virāmo 'stv iti ca-āramet || 73 ||
2.74a brahmanaḥ praṇavaṃ kuryād ādāv ante ca sarvadā |
2.74c sravaty an.oṅkṛtaṃ pūrvaṃ parastāc ca viśīryati || 74 ||
2.75a prāk.kūlān paryupāsīnaḥ pavitraiś ca-eva pāvitaḥ |
2.75c prāṇāyāmais tribhiḥ pūtas tata oṃ.kāram arhati || 75 ||

2.2.1.1. The Syllable OM

O edn 416-418, O tr. 98-99
2.76a a.kāraṃ ca-apy u.kāraṃ ca ma.kāraṃ ca prajāpatiḥ |
2.76c vedatrayāt-niraduhad bhūr bhuvaḥ svar iti-iti ca || 76 ||
2.77a tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat |
2.77c tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ || 77 ||