J 46
3.57a śocanti jāmayo yatra vinaśyaty āśu tat kulam | 44
3.57c na śocanti tu yatra-etā vardhate tadd hi sarvadā || 57 || 45
3.58a jāmayo yāni gehāni śapanty a.pratipūjitāḥ | 46
3.58c tāni kṛtyāhatāni-iva vinaśyanti samantataḥ || 58 || 47
3.59a tasmād etāḥ sadā pūjyā bhūṣaṇa.ācchādana.aśanaiḥ | 48
3.59c bhūti.kāmair narair nityaṃ satkareṣu-utsaveṣu ca || 59 || 49

3.1.7. Marital Harmony

O edn 458, O tr. 111
3.60a santuṣṭo bhāryayā bhartā bhartrā bhāryā tatha-eva ca | 50
3.60c yasminn eva kule nityaṃ kalyāṇaṃ tatra vai dhruvam || 60 || 51
3.61a yadi hi strī na roceta pumāṃsaṃ na pramodayet | 52
3.61c apramodāt punaḥ puṃsaḥ prajanaṃ na pravartate || 61 || 53
3.62a striyāṃ tu rocamānāyāṃ sarvaṃ tad rocate kulaṃ | 54
3.62c tasyāṃ tv arocamānāyāṃ sarvam eva na rocate || 62 || 55

3.1.8. Degredation of Families

O edn 458-459, O tr. 111
3.63a ku.vivāhaiḥ kriyā.lopair vedānadhyayanena ca | 56
3.63c kulāny akulatāṃ yānti brāhmaṇātikrameṇa ca || 63 || 57
3.64a śilpena vyavahāreṇa śūdrāpatyaiś ca kevalaiḥ | 58
3.64c gobhir aśvaiś ca yānaiś ca kṛṣyā rāja.upasevayā || 64 || 59
3.65a ayājyayājanaiś ca-eva nāstikyena ca karmaṇām | 60
3.65c kulāny āśu vinaśyanti yāni hīnāni mantrataḥ || 65 || 61
3.66a mantratas tu samṛddhāni kulāny alpa.dhanāny api | 62
3.66c kulasaṅkhyāṃ ca gacchanti karṣanti ca mahad yaśaḥ || 66 || 63
  1. 3.57av/ not in M
  2. 3.57cv/ not in M
  3. 3.58av/ not in M
  4. 3.58cv/ not in M
  5. 3.59av/ not in M
  6. 3.59cv/ not in M
  7. 3.60av/ not in M
  8. 3.60cv/ not in M
  9. 3.61av/ not in M
  10. 3.61cv/ not in M
  11. 3.62av/ not in M
  12. 3.62cv/ not in M
  13. 3.63av/ not in M
  14. 3.63cv/ not in M
  15. 3.64av/ not in M
  16. 3.64cv/ not in M
  17. 3.65av/ not in M
  18. 3.65cv/ not in M
  19. 3.66av/ not in M
  20. 3.66cv/ not in M