J 47

3.2. The Householder

O edn 459-503, O tr. 111-123
3.67a[57Ma] vaivāhike 'gnau kurvīta gṛhyaṃ karma yathāvidhi |
3.67c[57Mc] pañcayajñavidhānaṃ ca paktiṃ ca-anvāhikīṃ gṛhī || 67 ||

3.2.1. Great Sacrifices

O edn 459-470, O tr. 112
3.68a[58Ma] pañca sūnā gṛhasthasya cullī peṣaṇy upaskaraḥ |
3.68c[58Mc] kaṇḍanī ca-udakumbhaś ca badhyate yās tu vāhayan || 68 || 64
3.69a[59Ma] tāsāṃ krameṇa sarvāsāṃ niṣkṛtyarthaṃ maharṣibhiḥ |
3.69c[59Mc] pañca kḷptā mahāyajñāḥ pratyahaṃ gṛhamedhinām || 69 ||
3.70a[60Ma] adhyāpanaṃ brahmayajñaḥ pitṛyajñas tu tarpaṇam |
3.70c[60Mc] homo daivo balir bhauto nṛyajño 'tithipūjanam || 70 ||
3.71a[61Ma] pañca-etān yo mahāayajñān na hāpayati śaktitaḥ |
3.71c[61Mc] sa gṛhe 'pi vasan nityaṃ sūnādoṣair na lipyate || 71 ||
3.72a[62Ma] devatā.atithi.bhṛtyānāṃ pitṝṇām ātmanaś ca yaḥ |
3.72c[62Mc] na nirvapati pañcānām ucchvasan na sa jīvati || 72 ||
3.73a[63Ma] a.hutaṃ ca hutaṃ ca-eva tathā prahutam eva ca |
3.73c[63Mc] brāhmyaṃ hutaṃ prāśitaṃ ca pañcayajñān pracakṣate || 73 ||
3.74a[64Ma] japo 'huto huto homaḥ prahuto bhautiko baliḥ |
3.74c[64Mc] brāhmyaṃ hutaṃ dvijāgryārcā prāśitaṃ pitṛtarpaṇam || 74 ||
3.75a[65Ma] svādhyāye nityayuktaḥ syād daive ca-eva-iha karmaṇi |
3.75c[65Mc] daivakarmaṇi yukto hi bibharti-idaṃ cara.acaram || 75 ||
3.76a[66Ma] agnau prāstā-āhutiḥ samyag ādityam upatiṣṭhate |
3.76c[66Mc] ādityāj jāyate vṛṣtir vṛṣter annaṃ tataḥ prajāḥ || 76 ||
  1. 3.68c[58Mc]v/ M:
    vadhyate