J 48
3.77a[67Ma] yathā vāyuṃ samāśritya vartante sarvajantavaḥ | 65
3.77c[67Mc] tathā gṛhastham āśritya vartante sarva āśramāḥ || 77 || 66
3.78a[68Ma] yasmāt trayo 'py āśramiṇo jñānena-annena ca-anvaham |
3.78c[68Mc] gṛhasthena-eva dhāryante tasmāj jyeṣṭhāśramo gṛhī || 78 || 67
3.79a[69Ma] sa sandhāryaḥ prayatnena svargam akṣayam icchatā |
3.79c[69Mc] sukhaṃ ca-iha-icchatā-atyantaṃ yo 'dhāryo durbala.indriyaiḥ || 79 ||
3.80a[70Ma] ṛṣayaḥ pitaro devā bhūtāny atithayas tathā |
3.80c[70Mc] āśāsate kuṭumbibhyas tebhyaḥ kāryaṃ vijānatā || 80 ||
3.81a[71Ma] svādhyāyena-arcayeta-ṛṣīn homair devān yathāvidhi |
3.81c[71Mc] pitṝn-śrāddhaiś ca nṝn annair bhūtāni balikarmaṇā || 81 ||

3.2.1.1. Ancestral Offerings

O edn 462, O tr. 112
3.82a[72Ma] kuryād ahar.ahaḥ śrāddham annādyena-udakena vā | 68
3.82c[72Mc] payo.mūla.phalair vā-api pitṛbhyaḥ prītim āvahan || 82 ||
3.83a[73Ma] ekam apy āśayed vipraṃ pitṛ.arthe pāñcayajñike | 69
3.83c[73Mc] na ca-eva-atra-āśayet kiṃ cid vaiśvadevaṃ prati dvijam || 83 ||

3.2.1.2. Divine Offerings

O edn 463, O tr. 112
3.84a[74Ma] vaiśvadevasya siddhasya gṛhye 'gnau vidhipūrvakam |
3.84c[74Mc] ābhyaḥ kuryād devatābhyo brāhmaṇo homam anvaham || 84 ||
3.85a[75Ma] agneḥ somasya ca-eva-ādau tayoś ca-eva samastayoḥ |
3.85c[75Mc] viśvebhyaś ca-eva devebhyo dhanvantaraya eva ca || 85 ||
3.86a[76Ma] kuhvai ca-eva-anumatyai ca prajāpataya eva ca |
3.86c[76Mc] saha dyāvāpṛthivyoś ca tathā sviṣṭakṛte 'ntataḥ || 86 ||
  1. 3.77a[67Ma]v/ M:
    sarve jīvanti jantavaḥ
  2. 3.77c[67Mc]v/ M:
    vartanta itarāśramaḥ
  3. 3.78c[68Mc]v/ K:
    gṛham
  4. 3.82a[72Ma]v/ M:
    dadyād ahar.ahaḥ
  5. 3.83a[73Ma]v/ M:
    pitṛ.arthaṃ