J 70

Chapter 4

O edn 504-557, O tr. 124-137

4.1. The Bath-Graduate

O edn 504-557, O tr. 124-137
4.01a caturtham āyuṣo bhāgam uṣitvā-ādyaṃ gurau dvijāḥ |
4.01c dvitīyam āyuṣo bhāgaṃ kṛta.dāro gṛhe vaset || 1 ||

4.1.1. Right Livelihood

O edn 504-506, O tr. 124
4.02a adroheṇa-eva bhūtānām alpadroheṇa vā punaḥ |
4.02c yā vṛttis tāṃ samāsthāya vipro jīved anāpadi || 2 ||
4.03a yātrāmātraprasiddhi.arthaṃ svaiḥ karmabhir agarhitaiḥ |
4.03c akleśena śarīrasya kurvīta dhanasañcayam || 3 ||
4.04a ṛta.amṛtābhyāṃ jīvet tu mṛtena pramṛtena vā |
4.04c satya.anṛtābhyām api vā na śvavṛttyā kadā cana || 4 ||
4.05a ṛtam uñcha.śilaṃ jñeyam amṛtaṃ syād ayācitam |
4.05c mṛtaṃ tu yācitaṃ bhaikṣaṃ pramṛtaṃ karṣaṇaṃ smṛtam || 5 ||
4.06a satya.anṛtaṃ tu vāṇijyaṃ tena ca-eva-api jīvyate |
4.06c sevā śvavṛttir ākhyātā tasmāt tāṃ parivarjayet || 6 ||
4.07a kusūla.dhānyako vā syāt kumbhī.dhānyaka eva vā |
4.07c tryaha.ehiko vā-api bhaved a.śvastanika eva vā || 7 ||