145

Chapter 4

Dattāpradānikam (Resumption of Gifts)

L tr. 104-106, cf. J tr. 59-60
04.001a dattvā dravyam asamyag yaḥ punar ādātum icchati |
04.001c dattāpradānikaṃ nāma tad vivādapadaṃ smṛtam || 1 ||
04.002a adeyam atha deyaṃ ca dattaṃ cādattam eva ca |
04.002c vyavahāreṣu vijñeyo dānamārgaś caturvidhaḥ || 2 ||
04.003a tatra hyaṣṭāv adeyāni deyam ekavidhaṃ smṛtam |
04.003c dattaṃ saptavidhaṃ vidyād adattaṃ ṣoḍaśātmakam || 3 ||
04.004a anvāhitaṃ yācitakam ādhiḥ sādhāraṇaṃ ca yat |
04.004c nikṣepaḥ putradāraṃ ca sarvasvaṃ cānvaye sati || 4 ||
146
04.005a āpatsv api hi kaṣṭāsu vartamānena dehinā |
04.005c adeyāny āhur ācāryā yac cānyasmai pratiśrutam || 5 ||
04.006a kuṭumbabharaṇād dravyaṃ yatkiñcid atiricyate |
04.006c tad deyam upahṛtyānyad dadad doṣam avāpnuyāt || 6 ||
04.007a paṇyamūlyaṃ bhṛtis tuṣṭyā snehāt pratyupakārataḥ |
04.007c strīśulkānugrahārthaṃ ca dattaṃ dānavido viduḥ || 7 ||
147
04.008a adattaṃ tu bhayakrodhaśokavegarujānvitaiḥ |
04.008c tathotkocaparīhāsavyatyāsacchalayogataḥ || 8 ||
04.009a bālamūḍhāsvatantrārtamattonmattāpavarjitam |
04.009c kartā mamāyaṃ karmeti pratilābhecchayā ca yat || 9 ||
04.010a apātre pātram ity ukte kārye cādharmasaṃhite |
04.010c yad dattaṃ syād avijñānād adattaṃ tad api smṛtam || 10 ||
148
04.011a gṛhṇāty adattaṃ yo lobhād yaś cādeyaṃ prayacchati |
04.011c adattādāyako daṇḍyas tathādeyasya dāyakaḥ || 11 ||